Declension table of ?dhanacyuta

Deva

MasculineSingularDualPlural
Nominativedhanacyutaḥ dhanacyutau dhanacyutāḥ
Vocativedhanacyuta dhanacyutau dhanacyutāḥ
Accusativedhanacyutam dhanacyutau dhanacyutān
Instrumentaldhanacyutena dhanacyutābhyām dhanacyutaiḥ dhanacyutebhiḥ
Dativedhanacyutāya dhanacyutābhyām dhanacyutebhyaḥ
Ablativedhanacyutāt dhanacyutābhyām dhanacyutebhyaḥ
Genitivedhanacyutasya dhanacyutayoḥ dhanacyutānām
Locativedhanacyute dhanacyutayoḥ dhanacyuteṣu

Compound dhanacyuta -

Adverb -dhanacyutam -dhanacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria