Declension table of ?dhanacchū

Deva

MasculineSingularDualPlural
Nominativedhanacchūḥ dhanacchvā dhanacchvaḥ
Vocativedhanacchu dhanacchvā dhanacchvaḥ
Accusativedhanacchvam dhanacchvā dhanacchvaḥ
Instrumentaldhanacchvā dhanacchūbhyām dhanacchūbhiḥ
Dativedhanacchve dhanacchūbhyām dhanacchūbhyaḥ
Ablativedhanacchvaḥ dhanacchūbhyām dhanacchūbhyaḥ
Genitivedhanacchvaḥ dhanacchvoḥ dhanacchūnām
Locativedhanacchvi dhanacchvoḥ dhanacchūṣu

Compound dhanacchū -

Adverb -dhanacchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria