Declension table of ?dhanabhakṣa

Deva

MasculineSingularDualPlural
Nominativedhanabhakṣaḥ dhanabhakṣau dhanabhakṣāḥ
Vocativedhanabhakṣa dhanabhakṣau dhanabhakṣāḥ
Accusativedhanabhakṣam dhanabhakṣau dhanabhakṣān
Instrumentaldhanabhakṣeṇa dhanabhakṣābhyām dhanabhakṣaiḥ dhanabhakṣebhiḥ
Dativedhanabhakṣāya dhanabhakṣābhyām dhanabhakṣebhyaḥ
Ablativedhanabhakṣāt dhanabhakṣābhyām dhanabhakṣebhyaḥ
Genitivedhanabhakṣasya dhanabhakṣayoḥ dhanabhakṣāṇām
Locativedhanabhakṣe dhanabhakṣayoḥ dhanabhakṣeṣu

Compound dhanabhakṣa -

Adverb -dhanabhakṣam -dhanabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria