Declension table of ?dhanāyu

Deva

NeuterSingularDualPlural
Nominativedhanāyu dhanāyunī dhanāyūni
Vocativedhanāyu dhanāyunī dhanāyūni
Accusativedhanāyu dhanāyunī dhanāyūni
Instrumentaldhanāyunā dhanāyubhyām dhanāyubhiḥ
Dativedhanāyune dhanāyubhyām dhanāyubhyaḥ
Ablativedhanāyunaḥ dhanāyubhyām dhanāyubhyaḥ
Genitivedhanāyunaḥ dhanāyunoḥ dhanāyūnām
Locativedhanāyuni dhanāyunoḥ dhanāyuṣu

Compound dhanāyu -

Adverb -dhanāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria