Declension table of ?dhanāyu

Deva

MasculineSingularDualPlural
Nominativedhanāyuḥ dhanāyū dhanāyavaḥ
Vocativedhanāyo dhanāyū dhanāyavaḥ
Accusativedhanāyum dhanāyū dhanāyūn
Instrumentaldhanāyunā dhanāyubhyām dhanāyubhiḥ
Dativedhanāyave dhanāyubhyām dhanāyubhyaḥ
Ablativedhanāyoḥ dhanāyubhyām dhanāyubhyaḥ
Genitivedhanāyoḥ dhanāyvoḥ dhanāyūnām
Locativedhanāyau dhanāyvoḥ dhanāyuṣu

Compound dhanāyu -

Adverb -dhanāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria