Declension table of ?dhanārthin

Deva

NeuterSingularDualPlural
Nominativedhanārthi dhanārthinī dhanārthīni
Vocativedhanārthin dhanārthi dhanārthinī dhanārthīni
Accusativedhanārthi dhanārthinī dhanārthīni
Instrumentaldhanārthinā dhanārthibhyām dhanārthibhiḥ
Dativedhanārthine dhanārthibhyām dhanārthibhyaḥ
Ablativedhanārthinaḥ dhanārthibhyām dhanārthibhyaḥ
Genitivedhanārthinaḥ dhanārthinoḥ dhanārthinām
Locativedhanārthini dhanārthinoḥ dhanārthiṣu

Compound dhanārthi -

Adverb -dhanārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria