Declension table of ?dhanārgha

Deva

MasculineSingularDualPlural
Nominativedhanārghaḥ dhanārghau dhanārghāḥ
Vocativedhanārgha dhanārghau dhanārghāḥ
Accusativedhanārgham dhanārghau dhanārghān
Instrumentaldhanārgheṇa dhanārghābhyām dhanārghaiḥ dhanārghebhiḥ
Dativedhanārghāya dhanārghābhyām dhanārghebhyaḥ
Ablativedhanārghāt dhanārghābhyām dhanārghebhyaḥ
Genitivedhanārghasya dhanārghayoḥ dhanārghāṇām
Locativedhanārghe dhanārghayoḥ dhanārgheṣu

Compound dhanārgha -

Adverb -dhanārgham -dhanārghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria