Declension table of ?dhanāpahāra

Deva

MasculineSingularDualPlural
Nominativedhanāpahāraḥ dhanāpahārau dhanāpahārāḥ
Vocativedhanāpahāra dhanāpahārau dhanāpahārāḥ
Accusativedhanāpahāram dhanāpahārau dhanāpahārān
Instrumentaldhanāpahāreṇa dhanāpahārābhyām dhanāpahāraiḥ dhanāpahārebhiḥ
Dativedhanāpahārāya dhanāpahārābhyām dhanāpahārebhyaḥ
Ablativedhanāpahārāt dhanāpahārābhyām dhanāpahārebhyaḥ
Genitivedhanāpahārasya dhanāpahārayoḥ dhanāpahārāṇām
Locativedhanāpahāre dhanāpahārayoḥ dhanāpahāreṣu

Compound dhanāpahāra -

Adverb -dhanāpahāram -dhanāpahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria