Declension table of ?dhanānvita

Deva

MasculineSingularDualPlural
Nominativedhanānvitaḥ dhanānvitau dhanānvitāḥ
Vocativedhanānvita dhanānvitau dhanānvitāḥ
Accusativedhanānvitam dhanānvitau dhanānvitān
Instrumentaldhanānvitena dhanānvitābhyām dhanānvitaiḥ dhanānvitebhiḥ
Dativedhanānvitāya dhanānvitābhyām dhanānvitebhyaḥ
Ablativedhanānvitāt dhanānvitābhyām dhanānvitebhyaḥ
Genitivedhanānvitasya dhanānvitayoḥ dhanānvitānām
Locativedhanānvite dhanānvitayoḥ dhanānviteṣu

Compound dhanānvita -

Adverb -dhanānvitam -dhanānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria