Declension table of ?dhanāndha

Deva

NeuterSingularDualPlural
Nominativedhanāndham dhanāndhe dhanāndhāni
Vocativedhanāndha dhanāndhe dhanāndhāni
Accusativedhanāndham dhanāndhe dhanāndhāni
Instrumentaldhanāndhena dhanāndhābhyām dhanāndhaiḥ
Dativedhanāndhāya dhanāndhābhyām dhanāndhebhyaḥ
Ablativedhanāndhāt dhanāndhābhyām dhanāndhebhyaḥ
Genitivedhanāndhasya dhanāndhayoḥ dhanāndhānām
Locativedhanāndhe dhanāndhayoḥ dhanāndheṣu

Compound dhanāndha -

Adverb -dhanāndham -dhanāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria