Declension table of ?dhanāndha

Deva

MasculineSingularDualPlural
Nominativedhanāndhaḥ dhanāndhau dhanāndhāḥ
Vocativedhanāndha dhanāndhau dhanāndhāḥ
Accusativedhanāndham dhanāndhau dhanāndhān
Instrumentaldhanāndhena dhanāndhābhyām dhanāndhaiḥ dhanāndhebhiḥ
Dativedhanāndhāya dhanāndhābhyām dhanāndhebhyaḥ
Ablativedhanāndhāt dhanāndhābhyām dhanāndhebhyaḥ
Genitivedhanāndhasya dhanāndhayoḥ dhanāndhānām
Locativedhanāndhe dhanāndhayoḥ dhanāndheṣu

Compound dhanāndha -

Adverb -dhanāndham -dhanāndhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria