Declension table of dhanādhipati

Deva

MasculineSingularDualPlural
Nominativedhanādhipatiḥ dhanādhipatī dhanādhipatayaḥ
Vocativedhanādhipate dhanādhipatī dhanādhipatayaḥ
Accusativedhanādhipatim dhanādhipatī dhanādhipatīn
Instrumentaldhanādhipatinā dhanādhipatibhyām dhanādhipatibhiḥ
Dativedhanādhipataye dhanādhipatibhyām dhanādhipatibhyaḥ
Ablativedhanādhipateḥ dhanādhipatibhyām dhanādhipatibhyaḥ
Genitivedhanādhipateḥ dhanādhipatyoḥ dhanādhipatīnām
Locativedhanādhipatau dhanādhipatyoḥ dhanādhipatiṣu

Compound dhanādhipati -

Adverb -dhanādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria