Declension table of ?dhanādhikārin

Deva

MasculineSingularDualPlural
Nominativedhanādhikārī dhanādhikāriṇau dhanādhikāriṇaḥ
Vocativedhanādhikārin dhanādhikāriṇau dhanādhikāriṇaḥ
Accusativedhanādhikāriṇam dhanādhikāriṇau dhanādhikāriṇaḥ
Instrumentaldhanādhikāriṇā dhanādhikāribhyām dhanādhikāribhiḥ
Dativedhanādhikāriṇe dhanādhikāribhyām dhanādhikāribhyaḥ
Ablativedhanādhikāriṇaḥ dhanādhikāribhyām dhanādhikāribhyaḥ
Genitivedhanādhikāriṇaḥ dhanādhikāriṇoḥ dhanādhikāriṇām
Locativedhanādhikāriṇi dhanādhikāriṇoḥ dhanādhikāriṣu

Compound dhanādhikāri -

Adverb -dhanādhikāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria