Declension table of ?dhanādhikāra

Deva

MasculineSingularDualPlural
Nominativedhanādhikāraḥ dhanādhikārau dhanādhikārāḥ
Vocativedhanādhikāra dhanādhikārau dhanādhikārāḥ
Accusativedhanādhikāram dhanādhikārau dhanādhikārān
Instrumentaldhanādhikāreṇa dhanādhikārābhyām dhanādhikāraiḥ dhanādhikārebhiḥ
Dativedhanādhikārāya dhanādhikārābhyām dhanādhikārebhyaḥ
Ablativedhanādhikārāt dhanādhikārābhyām dhanādhikārebhyaḥ
Genitivedhanādhikārasya dhanādhikārayoḥ dhanādhikārāṇām
Locativedhanādhikāre dhanādhikārayoḥ dhanādhikāreṣu

Compound dhanādhikāra -

Adverb -dhanādhikāram -dhanādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria