Declension table of ?dhanādhigoptṛ

Deva

MasculineSingularDualPlural
Nominativedhanādhigoptā dhanādhigoptārau dhanādhigoptāraḥ
Vocativedhanādhigoptaḥ dhanādhigoptārau dhanādhigoptāraḥ
Accusativedhanādhigoptāram dhanādhigoptārau dhanādhigoptṝn
Instrumentaldhanādhigoptrā dhanādhigoptṛbhyām dhanādhigoptṛbhiḥ
Dativedhanādhigoptre dhanādhigoptṛbhyām dhanādhigoptṛbhyaḥ
Ablativedhanādhigoptuḥ dhanādhigoptṛbhyām dhanādhigoptṛbhyaḥ
Genitivedhanādhigoptuḥ dhanādhigoptroḥ dhanādhigoptṝṇām
Locativedhanādhigoptari dhanādhigoptroḥ dhanādhigoptṛṣu

Compound dhanādhigoptṛ -

Adverb -dhanādhigoptṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria