Declension table of ?dhanādānanibandhana

Deva

NeuterSingularDualPlural
Nominativedhanādānanibandhanam dhanādānanibandhane dhanādānanibandhanāni
Vocativedhanādānanibandhana dhanādānanibandhane dhanādānanibandhanāni
Accusativedhanādānanibandhanam dhanādānanibandhane dhanādānanibandhanāni
Instrumentaldhanādānanibandhanena dhanādānanibandhanābhyām dhanādānanibandhanaiḥ
Dativedhanādānanibandhanāya dhanādānanibandhanābhyām dhanādānanibandhanebhyaḥ
Ablativedhanādānanibandhanāt dhanādānanibandhanābhyām dhanādānanibandhanebhyaḥ
Genitivedhanādānanibandhanasya dhanādānanibandhanayoḥ dhanādānanibandhanānām
Locativedhanādānanibandhane dhanādānanibandhanayoḥ dhanādānanibandhaneṣu

Compound dhanādānanibandhana -

Adverb -dhanādānanibandhanam -dhanādānanibandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria