Declension table of ?dhanādānanibandhana

Deva

MasculineSingularDualPlural
Nominativedhanādānanibandhanaḥ dhanādānanibandhanau dhanādānanibandhanāḥ
Vocativedhanādānanibandhana dhanādānanibandhanau dhanādānanibandhanāḥ
Accusativedhanādānanibandhanam dhanādānanibandhanau dhanādānanibandhanān
Instrumentaldhanādānanibandhanena dhanādānanibandhanābhyām dhanādānanibandhanaiḥ dhanādānanibandhanebhiḥ
Dativedhanādānanibandhanāya dhanādānanibandhanābhyām dhanādānanibandhanebhyaḥ
Ablativedhanādānanibandhanāt dhanādānanibandhanābhyām dhanādānanibandhanebhyaḥ
Genitivedhanādānanibandhanasya dhanādānanibandhanayoḥ dhanādānanibandhanānām
Locativedhanādānanibandhane dhanādānanibandhanayoḥ dhanādānanibandhaneṣu

Compound dhanādānanibandhana -

Adverb -dhanādānanibandhanam -dhanādānanibandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria