Declension table of ?dhanādāna

Deva

NeuterSingularDualPlural
Nominativedhanādānam dhanādāne dhanādānāni
Vocativedhanādāna dhanādāne dhanādānāni
Accusativedhanādānam dhanādāne dhanādānāni
Instrumentaldhanādānena dhanādānābhyām dhanādānaiḥ
Dativedhanādānāya dhanādānābhyām dhanādānebhyaḥ
Ablativedhanādānāt dhanādānābhyām dhanādānebhyaḥ
Genitivedhanādānasya dhanādānayoḥ dhanādānānām
Locativedhanādāne dhanādānayoḥ dhanādāneṣu

Compound dhanādāna -

Adverb -dhanādānam -dhanādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria