Declension table of ?dhanāḍhyatā

Deva

FeminineSingularDualPlural
Nominativedhanāḍhyatā dhanāḍhyate dhanāḍhyatāḥ
Vocativedhanāḍhyate dhanāḍhyate dhanāḍhyatāḥ
Accusativedhanāḍhyatām dhanāḍhyate dhanāḍhyatāḥ
Instrumentaldhanāḍhyatayā dhanāḍhyatābhyām dhanāḍhyatābhiḥ
Dativedhanāḍhyatāyai dhanāḍhyatābhyām dhanāḍhyatābhyaḥ
Ablativedhanāḍhyatāyāḥ dhanāḍhyatābhyām dhanāḍhyatābhyaḥ
Genitivedhanāḍhyatāyāḥ dhanāḍhyatayoḥ dhanāḍhyatānām
Locativedhanāḍhyatāyām dhanāḍhyatayoḥ dhanāḍhyatāsu

Adverb -dhanāḍhyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria