Declension table of ?dhanāḍhya

Deva

NeuterSingularDualPlural
Nominativedhanāḍhyam dhanāḍhye dhanāḍhyāni
Vocativedhanāḍhya dhanāḍhye dhanāḍhyāni
Accusativedhanāḍhyam dhanāḍhye dhanāḍhyāni
Instrumentaldhanāḍhyena dhanāḍhyābhyām dhanāḍhyaiḥ
Dativedhanāḍhyāya dhanāḍhyābhyām dhanāḍhyebhyaḥ
Ablativedhanāḍhyāt dhanāḍhyābhyām dhanāḍhyebhyaḥ
Genitivedhanāḍhyasya dhanāḍhyayoḥ dhanāḍhyānām
Locativedhanāḍhye dhanāḍhyayoḥ dhanāḍhyeṣu

Compound dhanāḍhya -

Adverb -dhanāḍhyam -dhanāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria