Declension table of ?dhanāḍhya

Deva

MasculineSingularDualPlural
Nominativedhanāḍhyaḥ dhanāḍhyau dhanāḍhyāḥ
Vocativedhanāḍhya dhanāḍhyau dhanāḍhyāḥ
Accusativedhanāḍhyam dhanāḍhyau dhanāḍhyān
Instrumentaldhanāḍhyena dhanāḍhyābhyām dhanāḍhyaiḥ dhanāḍhyebhiḥ
Dativedhanāḍhyāya dhanāḍhyābhyām dhanāḍhyebhyaḥ
Ablativedhanāḍhyāt dhanāḍhyābhyām dhanāḍhyebhyaḥ
Genitivedhanāḍhyasya dhanāḍhyayoḥ dhanāḍhyānām
Locativedhanāḍhye dhanāḍhyayoḥ dhanāḍhyeṣu

Compound dhanāḍhya -

Adverb -dhanāḍhyam -dhanāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria