Declension table of ?dhanañjayasena

Deva

MasculineSingularDualPlural
Nominativedhanañjayasenaḥ dhanañjayasenau dhanañjayasenāḥ
Vocativedhanañjayasena dhanañjayasenau dhanañjayasenāḥ
Accusativedhanañjayasenam dhanañjayasenau dhanañjayasenān
Instrumentaldhanañjayasenena dhanañjayasenābhyām dhanañjayasenaiḥ dhanañjayasenebhiḥ
Dativedhanañjayasenāya dhanañjayasenābhyām dhanañjayasenebhyaḥ
Ablativedhanañjayasenāt dhanañjayasenābhyām dhanañjayasenebhyaḥ
Genitivedhanañjayasenasya dhanañjayasenayoḥ dhanañjayasenānām
Locativedhanañjayasene dhanañjayasenayoḥ dhanañjayaseneṣu

Compound dhanañjayasena -

Adverb -dhanañjayasenam -dhanañjayasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria