Declension table of ?dhamyat

Deva

NeuterSingularDualPlural
Nominativedhamyat dhamyantī dhamyatī dhamyanti
Vocativedhamyat dhamyantī dhamyatī dhamyanti
Accusativedhamyat dhamyantī dhamyatī dhamyanti
Instrumentaldhamyatā dhamyadbhyām dhamyadbhiḥ
Dativedhamyate dhamyadbhyām dhamyadbhyaḥ
Ablativedhamyataḥ dhamyadbhyām dhamyadbhyaḥ
Genitivedhamyataḥ dhamyatoḥ dhamyatām
Locativedhamyati dhamyatoḥ dhamyatsu

Adverb -dhamyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria