Declension table of ?dhamyat

Deva

MasculineSingularDualPlural
Nominativedhamyan dhamyantau dhamyantaḥ
Vocativedhamyan dhamyantau dhamyantaḥ
Accusativedhamyantam dhamyantau dhamyataḥ
Instrumentaldhamyatā dhamyadbhyām dhamyadbhiḥ
Dativedhamyate dhamyadbhyām dhamyadbhyaḥ
Ablativedhamyataḥ dhamyadbhyām dhamyadbhyaḥ
Genitivedhamyataḥ dhamyatoḥ dhamyatām
Locativedhamyati dhamyatoḥ dhamyatsu

Compound dhamyat -

Adverb -dhamyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria