Declension table of ?dhamyamānā

Deva

FeminineSingularDualPlural
Nominativedhamyamānā dhamyamāne dhamyamānāḥ
Vocativedhamyamāne dhamyamāne dhamyamānāḥ
Accusativedhamyamānām dhamyamāne dhamyamānāḥ
Instrumentaldhamyamānayā dhamyamānābhyām dhamyamānābhiḥ
Dativedhamyamānāyai dhamyamānābhyām dhamyamānābhyaḥ
Ablativedhamyamānāyāḥ dhamyamānābhyām dhamyamānābhyaḥ
Genitivedhamyamānāyāḥ dhamyamānayoḥ dhamyamānānām
Locativedhamyamānāyām dhamyamānayoḥ dhamyamānāsu

Adverb -dhamyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria