Declension table of ?dhamyamāna

Deva

MasculineSingularDualPlural
Nominativedhamyamānaḥ dhamyamānau dhamyamānāḥ
Vocativedhamyamāna dhamyamānau dhamyamānāḥ
Accusativedhamyamānam dhamyamānau dhamyamānān
Instrumentaldhamyamānena dhamyamānābhyām dhamyamānaiḥ dhamyamānebhiḥ
Dativedhamyamānāya dhamyamānābhyām dhamyamānebhyaḥ
Ablativedhamyamānāt dhamyamānābhyām dhamyamānebhyaḥ
Genitivedhamyamānasya dhamyamānayoḥ dhamyamānānām
Locativedhamyamāne dhamyamānayoḥ dhamyamāneṣu

Compound dhamyamāna -

Adverb -dhamyamānam -dhamyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria