Declension table of ?dhammaṭa

Deva

MasculineSingularDualPlural
Nominativedhammaṭaḥ dhammaṭau dhammaṭāḥ
Vocativedhammaṭa dhammaṭau dhammaṭāḥ
Accusativedhammaṭam dhammaṭau dhammaṭān
Instrumentaldhammaṭena dhammaṭābhyām dhammaṭaiḥ dhammaṭebhiḥ
Dativedhammaṭāya dhammaṭābhyām dhammaṭebhyaḥ
Ablativedhammaṭāt dhammaṭābhyām dhammaṭebhyaḥ
Genitivedhammaṭasya dhammaṭayoḥ dhammaṭānām
Locativedhammaṭe dhammaṭayoḥ dhammaṭeṣu

Compound dhammaṭa -

Adverb -dhammaṭam -dhammaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria