Declension table of ?dhamitra

Deva

NeuterSingularDualPlural
Nominativedhamitram dhamitre dhamitrāṇi
Vocativedhamitra dhamitre dhamitrāṇi
Accusativedhamitram dhamitre dhamitrāṇi
Instrumentaldhamitreṇa dhamitrābhyām dhamitraiḥ
Dativedhamitrāya dhamitrābhyām dhamitrebhyaḥ
Ablativedhamitrāt dhamitrābhyām dhamitrebhyaḥ
Genitivedhamitrasya dhamitrayoḥ dhamitrāṇām
Locativedhamitre dhamitrayoḥ dhamitreṣu

Compound dhamitra -

Adverb -dhamitram -dhamitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria