Declension table of ?dhamanīrajjusantatā

Deva

FeminineSingularDualPlural
Nominativedhamanīrajjusantatā dhamanīrajjusantate dhamanīrajjusantatāḥ
Vocativedhamanīrajjusantate dhamanīrajjusantate dhamanīrajjusantatāḥ
Accusativedhamanīrajjusantatām dhamanīrajjusantate dhamanīrajjusantatāḥ
Instrumentaldhamanīrajjusantatayā dhamanīrajjusantatābhyām dhamanīrajjusantatābhiḥ
Dativedhamanīrajjusantatāyai dhamanīrajjusantatābhyām dhamanīrajjusantatābhyaḥ
Ablativedhamanīrajjusantatāyāḥ dhamanīrajjusantatābhyām dhamanīrajjusantatābhyaḥ
Genitivedhamanīrajjusantatāyāḥ dhamanīrajjusantatayoḥ dhamanīrajjusantatānām
Locativedhamanīrajjusantatāyām dhamanīrajjusantatayoḥ dhamanīrajjusantatāsu

Adverb -dhamanīrajjusantatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria