Declension table of ?dhamanīlā

Deva

FeminineSingularDualPlural
Nominativedhamanīlā dhamanīle dhamanīlāḥ
Vocativedhamanīle dhamanīle dhamanīlāḥ
Accusativedhamanīlām dhamanīle dhamanīlāḥ
Instrumentaldhamanīlayā dhamanīlābhyām dhamanīlābhiḥ
Dativedhamanīlāyai dhamanīlābhyām dhamanīlābhyaḥ
Ablativedhamanīlāyāḥ dhamanīlābhyām dhamanīlābhyaḥ
Genitivedhamanīlāyāḥ dhamanīlayoḥ dhamanīlānām
Locativedhamanīlāyām dhamanīlayoḥ dhamanīlāsu

Adverb -dhamanīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria