Declension table of ?dhamanīla

Deva

NeuterSingularDualPlural
Nominativedhamanīlam dhamanīle dhamanīlāni
Vocativedhamanīla dhamanīle dhamanīlāni
Accusativedhamanīlam dhamanīle dhamanīlāni
Instrumentaldhamanīlena dhamanīlābhyām dhamanīlaiḥ
Dativedhamanīlāya dhamanīlābhyām dhamanīlebhyaḥ
Ablativedhamanīlāt dhamanīlābhyām dhamanīlebhyaḥ
Genitivedhamanīlasya dhamanīlayoḥ dhamanīlānām
Locativedhamanīle dhamanīlayoḥ dhamanīleṣu

Compound dhamanīla -

Adverb -dhamanīlam -dhamanīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria