Declension table of ?dhamani

Deva

FeminineSingularDualPlural
Nominativedhamaniḥ dhamanī dhamanayaḥ
Vocativedhamane dhamanī dhamanayaḥ
Accusativedhamanim dhamanī dhamanīḥ
Instrumentaldhamanyā dhamanibhyām dhamanibhiḥ
Dativedhamanyai dhamanaye dhamanibhyām dhamanibhyaḥ
Ablativedhamanyāḥ dhamaneḥ dhamanibhyām dhamanibhyaḥ
Genitivedhamanyāḥ dhamaneḥ dhamanyoḥ dhamanīnām
Locativedhamanyām dhamanau dhamanyoḥ dhamaniṣu

Compound dhamani -

Adverb -dhamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria