Declension table of ?dhamana

Deva

NeuterSingularDualPlural
Nominativedhamanam dhamane dhamanāni
Vocativedhamana dhamane dhamanāni
Accusativedhamanam dhamane dhamanāni
Instrumentaldhamanena dhamanābhyām dhamanaiḥ
Dativedhamanāya dhamanābhyām dhamanebhyaḥ
Ablativedhamanāt dhamanābhyām dhamanebhyaḥ
Genitivedhamanasya dhamanayoḥ dhamanānām
Locativedhamane dhamanayoḥ dhamaneṣu

Compound dhamana -

Adverb -dhamanam -dhamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria