Declension table of ?dhamadhama

Deva

MasculineSingularDualPlural
Nominativedhamadhamaḥ dhamadhamau dhamadhamāḥ
Vocativedhamadhama dhamadhamau dhamadhamāḥ
Accusativedhamadhamam dhamadhamau dhamadhamān
Instrumentaldhamadhamena dhamadhamābhyām dhamadhamaiḥ dhamadhamebhiḥ
Dativedhamadhamāya dhamadhamābhyām dhamadhamebhyaḥ
Ablativedhamadhamāt dhamadhamābhyām dhamadhamebhyaḥ
Genitivedhamadhamasya dhamadhamayoḥ dhamadhamānām
Locativedhamadhame dhamadhamayoḥ dhamadhameṣu

Compound dhamadhama -

Adverb -dhamadhamam -dhamadhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria