Declension table of ?dhakṣu

Deva

NeuterSingularDualPlural
Nominativedhakṣu dhakṣuṇī dhakṣūṇi
Vocativedhakṣu dhakṣuṇī dhakṣūṇi
Accusativedhakṣu dhakṣuṇī dhakṣūṇi
Instrumentaldhakṣuṇā dhakṣubhyām dhakṣubhiḥ
Dativedhakṣuṇe dhakṣubhyām dhakṣubhyaḥ
Ablativedhakṣuṇaḥ dhakṣubhyām dhakṣubhyaḥ
Genitivedhakṣuṇaḥ dhakṣuṇoḥ dhakṣūṇām
Locativedhakṣuṇi dhakṣuṇoḥ dhakṣuṣu

Compound dhakṣu -

Adverb -dhakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria