Declension table of ?dhakṣu

Deva

MasculineSingularDualPlural
Nominativedhakṣuḥ dhakṣū dhakṣavaḥ
Vocativedhakṣo dhakṣū dhakṣavaḥ
Accusativedhakṣum dhakṣū dhakṣūn
Instrumentaldhakṣuṇā dhakṣubhyām dhakṣubhiḥ
Dativedhakṣave dhakṣubhyām dhakṣubhyaḥ
Ablativedhakṣoḥ dhakṣubhyām dhakṣubhyaḥ
Genitivedhakṣoḥ dhakṣvoḥ dhakṣūṇām
Locativedhakṣau dhakṣvoḥ dhakṣuṣu

Compound dhakṣu -

Adverb -dhakṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria