Declension table of ?dhakṣat

Deva

NeuterSingularDualPlural
Nominativedhakṣat dhakṣantī dhakṣatī dhakṣanti
Vocativedhakṣat dhakṣantī dhakṣatī dhakṣanti
Accusativedhakṣat dhakṣantī dhakṣatī dhakṣanti
Instrumentaldhakṣatā dhakṣadbhyām dhakṣadbhiḥ
Dativedhakṣate dhakṣadbhyām dhakṣadbhyaḥ
Ablativedhakṣataḥ dhakṣadbhyām dhakṣadbhyaḥ
Genitivedhakṣataḥ dhakṣatoḥ dhakṣatām
Locativedhakṣati dhakṣatoḥ dhakṣatsu

Adverb -dhakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria