Declension table of ?dhakṣat

Deva

MasculineSingularDualPlural
Nominativedhakṣan dhakṣantau dhakṣantaḥ
Vocativedhakṣan dhakṣantau dhakṣantaḥ
Accusativedhakṣantam dhakṣantau dhakṣataḥ
Instrumentaldhakṣatā dhakṣadbhyām dhakṣadbhiḥ
Dativedhakṣate dhakṣadbhyām dhakṣadbhyaḥ
Ablativedhakṣataḥ dhakṣadbhyām dhakṣadbhyaḥ
Genitivedhakṣataḥ dhakṣatoḥ dhakṣatām
Locativedhakṣati dhakṣatoḥ dhakṣatsu

Compound dhakṣat -

Adverb -dhakṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria