Declension table of ?dhaivatya

Deva

NeuterSingularDualPlural
Nominativedhaivatyam dhaivatye dhaivatyāni
Vocativedhaivatya dhaivatye dhaivatyāni
Accusativedhaivatyam dhaivatye dhaivatyāni
Instrumentaldhaivatyena dhaivatyābhyām dhaivatyaiḥ
Dativedhaivatyāya dhaivatyābhyām dhaivatyebhyaḥ
Ablativedhaivatyāt dhaivatyābhyām dhaivatyebhyaḥ
Genitivedhaivatyasya dhaivatyayoḥ dhaivatyānām
Locativedhaivatye dhaivatyayoḥ dhaivatyeṣu

Compound dhaivatya -

Adverb -dhaivatyam -dhaivatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria