Declension table of ?dhairyayukta

Deva

NeuterSingularDualPlural
Nominativedhairyayuktam dhairyayukte dhairyayuktāni
Vocativedhairyayukta dhairyayukte dhairyayuktāni
Accusativedhairyayuktam dhairyayukte dhairyayuktāni
Instrumentaldhairyayuktena dhairyayuktābhyām dhairyayuktaiḥ
Dativedhairyayuktāya dhairyayuktābhyām dhairyayuktebhyaḥ
Ablativedhairyayuktāt dhairyayuktābhyām dhairyayuktebhyaḥ
Genitivedhairyayuktasya dhairyayuktayoḥ dhairyayuktānām
Locativedhairyayukte dhairyayuktayoḥ dhairyayukteṣu

Compound dhairyayukta -

Adverb -dhairyayuktam -dhairyayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria