Declension table of ?dhairyayukta

Deva

MasculineSingularDualPlural
Nominativedhairyayuktaḥ dhairyayuktau dhairyayuktāḥ
Vocativedhairyayukta dhairyayuktau dhairyayuktāḥ
Accusativedhairyayuktam dhairyayuktau dhairyayuktān
Instrumentaldhairyayuktena dhairyayuktābhyām dhairyayuktaiḥ dhairyayuktebhiḥ
Dativedhairyayuktāya dhairyayuktābhyām dhairyayuktebhyaḥ
Ablativedhairyayuktāt dhairyayuktābhyām dhairyayuktebhyaḥ
Genitivedhairyayuktasya dhairyayuktayoḥ dhairyayuktānām
Locativedhairyayukte dhairyayuktayoḥ dhairyayukteṣu

Compound dhairyayukta -

Adverb -dhairyayuktam -dhairyayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria