Declension table of ?dhairyavat

Deva

NeuterSingularDualPlural
Nominativedhairyavat dhairyavantī dhairyavatī dhairyavanti
Vocativedhairyavat dhairyavantī dhairyavatī dhairyavanti
Accusativedhairyavat dhairyavantī dhairyavatī dhairyavanti
Instrumentaldhairyavatā dhairyavadbhyām dhairyavadbhiḥ
Dativedhairyavate dhairyavadbhyām dhairyavadbhyaḥ
Ablativedhairyavataḥ dhairyavadbhyām dhairyavadbhyaḥ
Genitivedhairyavataḥ dhairyavatoḥ dhairyavatām
Locativedhairyavati dhairyavatoḥ dhairyavatsu

Adverb -dhairyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria