Declension table of ?dhairyavat

Deva

MasculineSingularDualPlural
Nominativedhairyavān dhairyavantau dhairyavantaḥ
Vocativedhairyavan dhairyavantau dhairyavantaḥ
Accusativedhairyavantam dhairyavantau dhairyavataḥ
Instrumentaldhairyavatā dhairyavadbhyām dhairyavadbhiḥ
Dativedhairyavate dhairyavadbhyām dhairyavadbhyaḥ
Ablativedhairyavataḥ dhairyavadbhyām dhairyavadbhyaḥ
Genitivedhairyavataḥ dhairyavatoḥ dhairyavatām
Locativedhairyavati dhairyavatoḥ dhairyavatsu

Compound dhairyavat -

Adverb -dhairyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria