Declension table of ?dhairyavṛtti

Deva

MasculineSingularDualPlural
Nominativedhairyavṛttiḥ dhairyavṛttī dhairyavṛttayaḥ
Vocativedhairyavṛtte dhairyavṛttī dhairyavṛttayaḥ
Accusativedhairyavṛttim dhairyavṛttī dhairyavṛttīn
Instrumentaldhairyavṛttinā dhairyavṛttibhyām dhairyavṛttibhiḥ
Dativedhairyavṛttaye dhairyavṛttibhyām dhairyavṛttibhyaḥ
Ablativedhairyavṛtteḥ dhairyavṛttibhyām dhairyavṛttibhyaḥ
Genitivedhairyavṛtteḥ dhairyavṛttyoḥ dhairyavṛttīnām
Locativedhairyavṛttau dhairyavṛttyoḥ dhairyavṛttiṣu

Compound dhairyavṛtti -

Adverb -dhairyavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria