Declension table of ?dhairyadhvaṃsa

Deva

MasculineSingularDualPlural
Nominativedhairyadhvaṃsaḥ dhairyadhvaṃsau dhairyadhvaṃsāḥ
Vocativedhairyadhvaṃsa dhairyadhvaṃsau dhairyadhvaṃsāḥ
Accusativedhairyadhvaṃsam dhairyadhvaṃsau dhairyadhvaṃsān
Instrumentaldhairyadhvaṃsena dhairyadhvaṃsābhyām dhairyadhvaṃsaiḥ dhairyadhvaṃsebhiḥ
Dativedhairyadhvaṃsāya dhairyadhvaṃsābhyām dhairyadhvaṃsebhyaḥ
Ablativedhairyadhvaṃsāt dhairyadhvaṃsābhyām dhairyadhvaṃsebhyaḥ
Genitivedhairyadhvaṃsasya dhairyadhvaṃsayoḥ dhairyadhvaṃsānām
Locativedhairyadhvaṃse dhairyadhvaṃsayoḥ dhairyadhvaṃseṣu

Compound dhairyadhvaṃsa -

Adverb -dhairyadhvaṃsam -dhairyadhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria