Declension table of ?dhāyya

Deva

NeuterSingularDualPlural
Nominativedhāyyam dhāyye dhāyyāni
Vocativedhāyya dhāyye dhāyyāni
Accusativedhāyyam dhāyye dhāyyāni
Instrumentaldhāyyena dhāyyābhyām dhāyyaiḥ
Dativedhāyyāya dhāyyābhyām dhāyyebhyaḥ
Ablativedhāyyāt dhāyyābhyām dhāyyebhyaḥ
Genitivedhāyyasya dhāyyayoḥ dhāyyānām
Locativedhāyye dhāyyayoḥ dhāyyeṣu

Compound dhāyya -

Adverb -dhāyyam -dhāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria