Declension table of dhāyya

Deva

MasculineSingularDualPlural
Nominativedhāyyaḥ dhāyyau dhāyyāḥ
Vocativedhāyya dhāyyau dhāyyāḥ
Accusativedhāyyam dhāyyau dhāyyān
Instrumentaldhāyyena dhāyyābhyām dhāyyaiḥ
Dativedhāyyāya dhāyyābhyām dhāyyebhyaḥ
Ablativedhāyyāt dhāyyābhyām dhāyyebhyaḥ
Genitivedhāyyasya dhāyyayoḥ dhāyyānām
Locativedhāyye dhāyyayoḥ dhāyyeṣu

Compound dhāyya -

Adverb -dhāyyam -dhāyyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria