Declension table of ?dhāyu

Deva

MasculineSingularDualPlural
Nominativedhāyuḥ dhāyū dhāyavaḥ
Vocativedhāyo dhāyū dhāyavaḥ
Accusativedhāyum dhāyū dhāyūn
Instrumentaldhāyunā dhāyubhyām dhāyubhiḥ
Dativedhāyave dhāyubhyām dhāyubhyaḥ
Ablativedhāyoḥ dhāyubhyām dhāyubhyaḥ
Genitivedhāyoḥ dhāyvoḥ dhāyūnām
Locativedhāyau dhāyvoḥ dhāyuṣu

Compound dhāyu -

Adverb -dhāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria