Declension table of ?dhāyasā

Deva

FeminineSingularDualPlural
Nominativedhāyasā dhāyase dhāyasāḥ
Vocativedhāyase dhāyase dhāyasāḥ
Accusativedhāyasām dhāyase dhāyasāḥ
Instrumentaldhāyasayā dhāyasābhyām dhāyasābhiḥ
Dativedhāyasāyai dhāyasābhyām dhāyasābhyaḥ
Ablativedhāyasāyāḥ dhāyasābhyām dhāyasābhyaḥ
Genitivedhāyasāyāḥ dhāyasayoḥ dhāyasānām
Locativedhāyasāyām dhāyasayoḥ dhāyasāsu

Adverb -dhāyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria