Declension table of ?dhāyas

Deva

NeuterSingularDualPlural
Nominativedhāyaḥ dhāyasī dhāyāṃsi
Vocativedhāyaḥ dhāyasī dhāyāṃsi
Accusativedhāyaḥ dhāyasī dhāyāṃsi
Instrumentaldhāyasā dhāyobhyām dhāyobhiḥ
Dativedhāyase dhāyobhyām dhāyobhyaḥ
Ablativedhāyasaḥ dhāyobhyām dhāyobhyaḥ
Genitivedhāyasaḥ dhāyasoḥ dhāyasām
Locativedhāyasi dhāyasoḥ dhāyaḥsu

Compound dhāyas -

Adverb -dhāyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria